A 1340-6 Makarandavivaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1340/6
Title: Makarandavivaraṇa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1340-6 Inventory No. 34141

Title Makarandavivaraṇa

Author Divākara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.2 x 11.2 cm

Folios 9

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the marginal title makaranda and in the lower right-hand margin under the word rāma

Scribe Devīdattapaṃta

Date of Copying ŚS 1765

Place of Deposit NAK

Accession No. 3/471

Manuscript Features

fol. 3v is left blank.

one stanza added on the margin of the last folio is

darbhair bhāti kaṭī jalāplutajaṭī skandhe ca jīrṇā paṭī

haste tāmraghaṭī mahācaṭapaṭī saukhyaṃ ca naikāghaṭī ||

ko jāto katamo mṛto mṛtadinaṃ kasyāpi na śrūyate

ityevaṃ paripīḍitāḥ kaliyuge dhāvantyamī brāhmaṇā (!) || 1 |||

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ❁ ||

prajñāṃ yataḥ prāpya kṛtapratijñāṃ

sparddhāṃ vidhatte prasabhaṃ pratijñam ||

ajño pi taṃ śrīśivanāmadheyaṃ

gurū(2)pamaṃ svīyaguruṃ bhajeyam || 1 ||

śrīmac chivāt samadhigatya varaprasādaṃ

vṛttāṃśubhir vivaraṇābhinavāra(viṃda) ||

etad divākaravi(3)kāśitam āryyavaryya-

bhṛṃgā bhajaṃtu makaraṃdapipāsavo ye || 2 || (fol. 1v1–3)

End

śṛṇo(3)ti saṃpūjya vidhijñavarṣaṃ

sarve grahās tasya haraṃtyariṣṭaṃ ||

parvādipadyapratipādanena

purātanoktād api sadviśeṣam ||

nṛnandanoktānarasiṃ(4)hasūnu-

praṇītamaṃgīkaraṇīyam āryaiḥ ||

bālodite pi bahusuṃdaravistṛtārthe

tuṣṭiṃ bhajaṃtu suhṛdogamavat sahādhye (!) ||

ākasmikaṃ khalu sa(5)tāṃ hṛdayeṣu lagnaṃ

saukhyāni paṃjaraśukasya vacas tanoti || ❁ || ❁ || (fol. 9r2–5)

Colophon

iti śrīdaivajñanṛsiṃhasutadivākaraviracitaṃ makaranda(6)vivaraṇam samāptaṃ śubham || ❁ || svasti śrīśāke 1765 vaiśākhamāse śuklapakṣe suraguruvāre likhitam idaṃ pu(7)stakaṃ devidattaśarmaṇā paṃtena śubham bhūyāt || ○ ||

nepāle suramaṇḍiteśararasāgelāmite śākake

rādhemāsi gurau hi meṣagaravau (8) svārthaṃ parārthaṃ tathā ||

śrīdaivajñadivākarāryaracitāṃ paṃcāṃgamukhyapradām

sadvādyām alikhat tvaraṃ budhavaraś śrīdevīdattodvijaḥ || || (fol. 9r5–8)

Microfilm Details

Reel No. A 1340/6

Date of Filming 20-09-1988

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 28-12-2006

Bibliography