A 1340-6 Makarandavivaraṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1340/6
Title: Makarandavivaraṇa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1340-6 Inventory No. 34141
Title Makarandavivaraṇa
Author Divākara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 28.2 x 11.2 cm
Folios 9
Lines per Folio 12
Foliation figures on the verso, in the upper left-hand margin under the marginal title makaranda and in the lower right-hand margin under the word rāma
Scribe Devīdattapaṃta
Date of Copying ŚS 1765
Place of Deposit NAK
Accession No. 3/471
Manuscript Features
fol. 3v is left blank.
one stanza added on the margin of the last folio is
darbhair bhāti kaṭī jalāplutajaṭī skandhe ca jīrṇā paṭī
haste tāmraghaṭī mahācaṭapaṭī saukhyaṃ ca naikāghaṭī ||
ko jāto katamo mṛto mṛtadinaṃ kasyāpi na śrūyate
ityevaṃ paripīḍitāḥ kaliyuge dhāvantyamī brāhmaṇā (!) || 1 |||
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ❁ ||
prajñāṃ yataḥ prāpya kṛtapratijñāṃ
sparddhāṃ vidhatte prasabhaṃ pratijñam ||
ajño pi taṃ śrīśivanāmadheyaṃ
gurū(2)pamaṃ svīyaguruṃ bhajeyam || 1 ||
śrīmac chivāt samadhigatya varaprasādaṃ
vṛttāṃśubhir vivaraṇābhinavāra(viṃda) ||
etad divākaravi(3)kāśitam āryyavaryya-
bhṛṃgā bhajaṃtu makaraṃdapipāsavo ye || 2 || (fol. 1v1–3)
End
śṛṇo(3)ti saṃpūjya vidhijñavarṣaṃ
sarve grahās tasya haraṃtyariṣṭaṃ ||
parvādipadyapratipādanena
purātanoktād api sadviśeṣam ||
nṛnandanoktānarasiṃ(4)hasūnu-
praṇītamaṃgīkaraṇīyam āryaiḥ ||
bālodite pi bahusuṃdaravistṛtārthe
tuṣṭiṃ bhajaṃtu suhṛdogamavat sahādhye (!) ||
ākasmikaṃ khalu sa(5)tāṃ hṛdayeṣu lagnaṃ
saukhyāni paṃjaraśukasya vacas tanoti || ❁ || ❁ || (fol. 9r2–5)
Colophon
iti śrīdaivajñanṛsiṃhasutadivākaraviracitaṃ makaranda(6)vivaraṇam samāptaṃ śubham || ❁ || svasti śrīśāke 1765 vaiśākhamāse śuklapakṣe suraguruvāre likhitam idaṃ pu(7)stakaṃ devidattaśarmaṇā paṃtena śubham bhūyāt || ○ ||
nepāle suramaṇḍiteśararasāgelāmite śākake
rādhemāsi gurau hi meṣagaravau (8) svārthaṃ parārthaṃ tathā ||
śrīdaivajñadivākarāryaracitāṃ paṃcāṃgamukhyapradām
sadvādyām alikhat tvaraṃ budhavaraś śrīdevīdattodvijaḥ || || (fol. 9r5–8)
Microfilm Details
Reel No. A 1340/6
Date of Filming 20-09-1988
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 28-12-2006
Bibliography